Original

स तैरभिहतः संख्ये नामर्षयत सौभराट् ।शरान्दीप्ताग्निसंकाशान्मुमोच तनये मम ॥ १५ ॥

Segmented

स तैः अभिहतः संख्ये न अमर्षयत सौभ-राज् शरान् दीप्त-अग्नि-संकाशान् मुमोच तनये मम

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
pos=i
अमर्षयत मर्षय् pos=v,p=3,n=s,l=lan
सौभ सौभ pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
शरान् शर pos=n,g=m,c=2,n=p
दीप्त दीप् pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
संकाशान् संकाश pos=n,g=m,c=2,n=p
मुमोच मुच् pos=v,p=3,n=s,l=lit
तनये तनय pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s