Original

ततो बाणमयं वर्षं व्यसृजत्तरसा रणे ।प्रद्युम्नो भुजवेगेन शाल्वं संमोहयन्निव ॥ १४ ॥

Segmented

ततो बाण-मयम् वर्षम् व्यसृजत् तरसा रणे प्रद्युम्नो भुज-वेगेन शाल्वम् संमोहयन्न् इव

Analysis

Word Lemma Parse
ततो ततस् pos=i
बाण बाण pos=n,comp=y
मयम् मय pos=n,g=m,c=2,n=s
वर्षम् वर्ष pos=n,g=m,c=2,n=s
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
तरसा तरस् pos=n,g=n,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
प्रद्युम्नो प्रद्युम्न pos=n,g=m,c=1,n=s
भुज भुज pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
शाल्वम् शाल्व pos=n,g=m,c=2,n=s
संमोहयन्न् संमोहय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i