Original

तस्य मायामयो वीर रथो हेमपरिष्कृतः ।सध्वजः सपताकश्च सानुकर्षः सतूणवान् ॥ १२ ॥

Segmented

तस्य माया-मयः वीर रथो हेम-परिष्कृतः स ध्वजः स पताकः च स अनुकर्षः स तूणवत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
माया माया pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
रथो रथ pos=n,g=m,c=1,n=s
हेम हेमन् pos=n,comp=y
परिष्कृतः परिष्कृ pos=va,g=m,c=1,n=s,f=part
pos=i
ध्वजः ध्वज pos=n,g=m,c=1,n=s
pos=i
पताकः पताका pos=n,g=m,c=1,n=s
pos=i
pos=i
अनुकर्षः अनुकर्ष pos=n,g=m,c=1,n=s
pos=i
तूणवत् तूणवत् pos=a,g=m,c=1,n=s