Original

तयोः सुतुमुलं युद्धं शाल्ववृष्णिप्रवीरयोः ।समेता ददृशुर्लोका बलिवासवयोरिव ॥ ११ ॥

Segmented

तयोः सु तुमुलम् युद्धम् साल्व-वृष्णि-प्रवीरयोः समेता ददृशुः लोका बलि-वासवयोः इव

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=7,n=d
सु सु pos=i
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
साल्व शाल्व pos=n,comp=y
वृष्णि वृष्णि pos=n,comp=y
प्रवीरयोः प्रवीर pos=n,g=m,c=6,n=d
समेता समे pos=va,g=m,c=1,n=p,f=part
ददृशुः दृश् pos=v,p=3,n=p,l=lit
लोका लोक pos=n,g=m,c=1,n=p
बलि बलि pos=n,comp=y
वासवयोः वासव pos=n,g=m,c=6,n=d
इव इव pos=i