Original

स रोषमदमत्तो वै कामगादवरुह्य च ।प्रद्युम्नं योधयामास शाल्वः परपुरंजयः ॥ १० ॥

Segmented

स रोष-मद-मत्तः वै कामगाद् अवरुह्य च प्रद्युम्नम् योधयामास शाल्वः पर-पुरञ्जयः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रोष रोष pos=n,comp=y
मद मद pos=n,comp=y
मत्तः मद् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
कामगाद् कामग pos=a,g=n,c=5,n=s
अवरुह्य अवरुह् pos=vi
pos=i
प्रद्युम्नम् प्रद्युम्न pos=n,g=m,c=2,n=s
योधयामास योधय् pos=v,p=3,n=s,l=lit
शाल्वः शाल्व pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
पुरञ्जयः पुरंजय pos=n,g=m,c=1,n=s