Original

वासुदेव उवाच ।एवमुक्त्वा रौक्मिणेयो यादवान्भरतर्षभ ।दंशितैर्हरिभिर्युक्तं रथमास्थाय काञ्चनम् ॥ १ ॥

Segmented

वासुदेव उवाच एवम् उक्त्वा रौक्मिणेयो यादवान् भरत-ऋषभ दंशितैः हरिभिः युक्तम् रथम् आस्थाय काञ्चनम्

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
रौक्मिणेयो रौक्मिणेय pos=n,g=m,c=1,n=s
यादवान् यादव pos=n,g=m,c=2,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
दंशितैः दंशित pos=a,g=m,c=3,n=p
हरिभिः हरि pos=n,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
काञ्चनम् काञ्चन pos=a,g=m,c=2,n=s