Original

सर्प उवाच ।तिस्रो वै गतयो राजन्परिदृष्टाः स्वकर्मभिः ।मानुष्यं स्वर्गवासश्च तिर्यग्योनिश्च तत्त्रिधा ॥ ९ ॥

Segmented

सर्प उवाच तिस्रो वै गतयो राजन् परिदृष्टाः स्व-कर्मभिः मानुष्यम् स्वर्ग-वासः च तिर्यग्योनिः च तत् त्रिधा

Analysis

Word Lemma Parse
सर्प सर्प pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तिस्रो त्रि pos=n,g=f,c=1,n=p
वै वै pos=i
गतयो गति pos=n,g=f,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
परिदृष्टाः परिदृश् pos=va,g=f,c=1,n=p,f=part
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
मानुष्यम् मानुष्य pos=n,g=n,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
वासः वास pos=n,g=m,c=1,n=s
pos=i
तिर्यग्योनिः तिर्यग्योनि pos=n,g=f,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
त्रिधा त्रिधा pos=i