Original

युधिष्ठिर उवाच ।कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम् ।अशरीरस्य दृश्येत विषयांश्च ब्रवीहि मे ॥ ८ ॥

Segmented

युधिष्ठिर उवाच कथम् स्वर्गे गतिः सर्प कर्मणाम् च फलम् ध्रुवम् अशरीरस्य दृश्येत विषयांः च ब्रवीहि मे

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
गतिः गति pos=n,g=f,c=1,n=s
सर्प सर्प pos=n,g=m,c=8,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
pos=i
फलम् फल pos=n,g=n,c=1,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s
अशरीरस्य अशरीर pos=a,g=m,c=6,n=s
दृश्येत दृश् pos=v,p=3,n=s,l=vidhilin
विषयांः विषय pos=n,g=m,c=2,n=p
pos=i
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=4,n=s