Original

पाण्डवास्तु भयान्मुक्तं प्रेक्ष्य भीमं महाबलम् ।हर्षमाहारयां चक्रुर्विजह्रुश्च मुदा युताः ॥ ५० ॥

Segmented

पाण्डवास् तु भयान् मुक्तम् प्रेक्ष्य भीमम् महा-बलम् हर्षम् आहारयांचक्रुः विजह्रुः च मुदा युताः

Analysis

Word Lemma Parse
पाण्डवास् पाण्डव pos=n,g=m,c=1,n=p
तु तु pos=i
भयान् भय pos=n,g=n,c=5,n=s
मुक्तम् मुच् pos=va,g=m,c=2,n=s,f=part
प्रेक्ष्य प्रेक्ष् pos=vi
भीमम् भीम pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
हर्षम् हर्ष pos=n,g=m,c=2,n=s
आहारयांचक्रुः आहारय् pos=v,p=3,n=p,l=lit
विजह्रुः विहृ pos=v,p=3,n=p,l=lit
pos=i
मुदा मुद् pos=n,g=f,c=3,n=s
युताः युत pos=a,g=m,c=1,n=p