Original

कस्माच्चिद्दानयोगाद्धि सत्यमेव विशिष्यते ।सत्यवाक्याच्च राजेन्द्र किंचिद्दानं विशिष्यते ॥ ५ ॥

Segmented

कस्माच्चिद् दान-योगात् हि सत्यम् एव विशिष्यते सत्य-वाक्यात् च राज-इन्द्र किंचिद् दानम् विशिष्यते

Analysis

Word Lemma Parse
कस्माच्चिद् कश्चित् pos=n,g=m,c=5,n=s
दान दान pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
हि हि pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
एव एव pos=i
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat
सत्य सत्य pos=a,comp=y
वाक्यात् वाक्य pos=n,g=n,c=5,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
दानम् दान pos=n,g=n,c=1,n=s
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat