Original

ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सया ।मैवमित्यब्रुवन्भीमं गर्हयन्तोऽस्य साहसम् ॥ ४९ ॥

Segmented

ते तु सर्वे द्विज-श्रेष्ठाः पाण्डवानाम् हित-ईप्सया मा एवम् इति अब्रुवन् भीमम् गर्हयन्तो ऽस्य साहसम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
द्विज द्विज pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
हित हित pos=a,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s
मा मा pos=i
एवम् एवम् pos=i
इति इति pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
भीमम् भीम pos=n,g=m,c=2,n=s
गर्हयन्तो गर्हय् pos=va,g=m,c=1,n=p,f=part
ऽस्य इदम् pos=n,g=m,c=6,n=s
साहसम् साहस pos=n,g=n,c=2,n=s