Original

तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातरश्चास्य ते त्रयः ।आसन्सुव्रीडिता राजन्द्रौपदी च यशस्विनी ॥ ४८ ॥

Segmented

तत् श्रुत्वा ते द्विजाः सर्वे भ्रातरः च अस्य ते त्रयः आसन् सुव्रीडिता राजन् द्रौपदी च यशस्विनी

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
ते तद् pos=n,g=m,c=1,n=p
द्विजाः द्विज pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
सुव्रीडिता सुव्रीडित pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s