Original

ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम् ।कथयामास तत्सर्वं धर्मराजो युधिष्ठिरः ॥ ४७ ॥

Segmented

ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम् कथयामास तत् सर्वम् धर्मराजो युधिष्ठिरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्विजेभ्यः द्विज pos=n,g=m,c=4,n=p
सर्वेभ्यः सर्व pos=n,g=m,c=4,n=p
समेतेभ्यो समे pos=va,g=m,c=4,n=p,f=part
यथातथम् यथातथ pos=a,g=n,c=2,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s