Original

युधिष्ठिरोऽपि धर्मात्मा भ्रात्रा भीमेन संगतः ।धौम्येन सहितः श्रीमानाश्रमं पुनरभ्यगात् ॥ ४६ ॥

Segmented

युधिष्ठिरो ऽपि धर्म-आत्मा भ्रात्रा भीमेन संगतः धौम्येन सहितः श्रीमान् आश्रमम् पुनः अभ्यगात्

Analysis

Word Lemma Parse
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
भीमेन भीम pos=n,g=m,c=3,n=s
संगतः संगम् pos=va,g=m,c=1,n=s,f=part
धौम्येन धौम्य pos=n,g=m,c=3,n=s
सहितः सहित pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
अभ्यगात् अभिगा pos=v,p=3,n=s,l=lun