Original

वैशंपायन उवाच ।इत्युक्त्वाजगरं देहं त्यक्त्वा स नहुषो नृपः ।दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह ॥ ४५ ॥

Segmented

वैशम्पायन उवाच इति उक्त्वा आजगरम् देहम् त्यक्त्वा स नहुषो नृपः दिव्यम् वपुः समास्थाय गतस् त्रिदिवम् एव ह

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
आजगरम् आजगर pos=a,g=m,c=2,n=s
देहम् देह pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
तद् pos=n,g=m,c=1,n=s
नहुषो नहुष pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s
समास्थाय समास्था pos=vi
गतस् गम् pos=va,g=m,c=1,n=s,f=part
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i