Original

अरिष्ट एष ते भ्राता भीमो मुक्तो महाभुजः ।स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः ॥ ४४ ॥

Segmented

अरिष्ट एष ते भ्राता भीमो मुक्तो महा-भुजः स्वस्ति ते ऽस्तु महा-राज गमिष्यामि दिवम् पुनः

Analysis

Word Lemma Parse
अरिष्ट अरिष्ट pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
दिवम् दिव् pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i