Original

ततो मे विस्मयो जातस्तद्दृष्ट्वा तपसो बलम् ।ब्रह्म च ब्राह्मणत्वं च येन त्वाहमचूचुदम् ॥ ४२ ॥

Segmented

ततो मे विस्मयो जातस् तद् दृष्ट्वा तपसो बलम् ब्रह्म च ब्राह्मण-त्वम् च येन त्वा अहम् अचूचुदम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मे मद् pos=n,g=,c=6,n=s
विस्मयो विस्मय pos=n,g=m,c=1,n=s
जातस् जन् pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
तपसो तपस् pos=n,g=n,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
येन यद् pos=n,g=m,c=3,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
अचूचुदम् चुद् pos=v,p=1,n=s,l=lun