Original

अभिमानस्य घोरस्य बलस्य च नराधिप ।फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि ॥ ४१ ॥

Segmented

अभिमानस्य घोरस्य बलस्य च नर-अधिपैः फले क्षीणे महा-राज फलम् पुण्यम् अवाप्स्यसि

Analysis

Word Lemma Parse
अभिमानस्य अभिमान pos=n,g=m,c=6,n=s
घोरस्य घोर pos=a,g=m,c=6,n=s
बलस्य बल pos=n,g=m,c=6,n=s
pos=i
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
फले फल pos=n,g=n,c=7,n=s
क्षीणे क्षि pos=va,g=n,c=7,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
फलम् फल pos=n,g=n,c=2,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt