Original

ततः स मामुवाचेदं प्रपतन्तं कृपान्वितः ।युधिष्ठिरो धर्मराजः शापात्त्वां मोक्षयिष्यति ॥ ४० ॥

Segmented

ततः स माम् उवाच इदम् प्रपतन्तम् कृपा-अन्वितः युधिष्ठिरो धर्मराजः शापात् त्वाम् मोक्षयिष्यति

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
प्रपतन्तम् प्रपत् pos=va,g=m,c=2,n=s,f=part
कृपा कृपा pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
शापात् शाप pos=n,g=m,c=5,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
मोक्षयिष्यति मोक्षय् pos=v,p=3,n=s,l=lrt