Original

सर्प उवाच ।दाने रतत्वं सत्यं च अहिंसा प्रियमेव च ।एषां कार्यगरीयस्त्वाद्दृश्यते गुरुलाघवम् ॥ ४ ॥

Segmented

सर्प उवाच दाने रम्-त्वम् सत्यम् च अहिंसा प्रियम् एव च एषाम् कार्य-गरीयस्-त्वात् दृश्यते गुरुलाघवम्

Analysis

Word Lemma Parse
सर्प सर्प pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दाने दान pos=n,g=n,c=7,n=s
रम् रम् pos=va,comp=y,f=part
त्वम् त्व pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
प्रियम् प्रिय pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
एषाम् इदम् pos=n,g=n,c=6,n=p
कार्य कार्य pos=n,comp=y
गरीयस् गरीयस् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
गुरुलाघवम् गुरुलाघव pos=n,g=n,c=1,n=s