Original

अयाचं तमहं विप्रं शापस्यान्तो भवेदिति ।अज्ञानात्संप्रवृत्तस्य भगवन्क्षन्तुमर्हसि ॥ ३९ ॥

Segmented

अयाचम् तम् अहम् विप्रम् शापस्य अन्तः भवेद् इति अज्ञानात् सम्प्रवृत्तस्य भगवन् क्षन्तुम् अर्हसि

Analysis

Word Lemma Parse
अयाचम् याच् pos=v,p=1,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
शापस्य शाप pos=n,g=m,c=6,n=s
अन्तः अन्त pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
सम्प्रवृत्तस्य सम्प्रवृत् pos=va,g=m,c=6,n=s,f=part
भगवन् भगवत् pos=a,g=m,c=8,n=s
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat