Original

तत्र ह्यगस्त्यः पादेन वहन्स्पृष्टो मया मुनिः ।अदृष्टेन ततोऽस्म्युक्तो ध्वंस सर्पेति वै रुषा ॥ ३७ ॥

Segmented

तत्र हि अगस्त्यः पादेन वहन् स्पृष्टो मया मुनिः अदृष्टेन ततो अस्मि उक्तवान् ध्वंस सर्प इति वै रुषा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
हि हि pos=i
अगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
पादेन पाद pos=n,g=m,c=3,n=s
वहन् वह् pos=va,g=m,c=1,n=s,f=part
स्पृष्टो स्पृश् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
अदृष्टेन अदृष्ट pos=a,g=m,c=3,n=s
ततो ततस् pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ध्वंस ध्वंस pos=n,g=m,c=8,n=s
सर्प सर्प pos=n,g=m,c=8,n=s
इति इति pos=i
वै वै pos=i
रुषा रुष् pos=n,g=f,c=3,n=s