Original

चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते ।तस्य तेजो हराम्याशु तद्धि दृष्टिबलं मम ॥ ३५ ॥

Segmented

चक्षुषा यम् प्रपश्यामि प्राणिनम् पृथिवीपते तस्य तेजो हरामि आशु तत् हि दृष्टि-बलम् मम

Analysis

Word Lemma Parse
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
यम् यद् pos=n,g=m,c=2,n=s
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
प्राणिनम् प्राणिन् pos=n,g=m,c=2,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तेजो तेजस् pos=n,g=n,c=2,n=s
हरामि हृ pos=v,p=1,n=s,l=lat
आशु आशु pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=1,n=s
हि हि pos=i
दृष्टि दृष्टि pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s