Original

ब्रह्मर्षिदेवगन्धर्वयक्षराक्षसकिंनराः ।करान्मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः ॥ ३४ ॥

Segmented

ब्रह्म-ऋषि-देव-गन्धर्व-यक्ष-राक्षस-किन्नराः करान् मम प्रयच्छन्ति सर्वे त्रैलोक्य-वासिनः

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
किन्नराः किंनर pos=n,g=m,c=1,n=p
करान् कर pos=n,g=m,c=5,n=s
मम मद् pos=n,g=,c=6,n=s
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
त्रैलोक्य त्रैलोक्य pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p