Original

अहं हि दिवि दिव्येन विमानेन चरन्पुरा ।अभिमानेन मत्तः सन्कंचिन्नान्यमचिन्तयम् ॥ ३३ ॥

Segmented

अहम् हि दिवि दिव्येन विमानेन चरन् पुरा अभिमानेन मत्तः सन् कंचिन् न अन्यम् अचिन्तयम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
दिवि दिव् pos=n,g=m,c=7,n=s
दिव्येन दिव्य pos=a,g=n,c=3,n=s
विमानेन विमान pos=n,g=n,c=3,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
अभिमानेन अभिमान pos=n,g=m,c=3,n=s
मत्तः मद् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
कंचिन् कश्चित् pos=n,g=m,c=2,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
अचिन्तयम् चिन्तय् pos=v,p=1,n=s,l=lan