Original

सर्प उवाच ।सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम् ।वर्तमानः सुखे सर्वो नावैतीति मतिर्मम ॥ ३० ॥

Segmented

सर्प उवाच सु प्रज्ञम् अपि चेद् शूरम् ऋद्धिः मोहयते नरम् वर्तमानः सुखे सर्वो न अवैति इति मतिः मम

Analysis

Word Lemma Parse
सर्प सर्प pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सु सु pos=i
प्रज्ञम् प्रज्ञ pos=a,g=m,c=2,n=s
अपि अपि pos=i
चेद् चेद् pos=i
शूरम् शूर pos=n,g=m,c=2,n=s
ऋद्धिः ऋद्धि pos=n,g=f,c=1,n=s
मोहयते मोहय् pos=v,p=3,n=s,l=lat
नरम् नर pos=n,g=m,c=2,n=s
वर्तमानः वृत् pos=va,g=m,c=1,n=s,f=part
सुखे सुख pos=n,g=n,c=7,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
pos=i
अवैति अवे pos=v,p=3,n=s,l=lat
इति इति pos=i
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s