Original

युधिष्ठिर उवाच ।दानाद्वा सर्प सत्याद्वा किमतो गुरु दृश्यते ।अहिंसाप्रिययोश्चैव गुरुलाघवमुच्यताम् ॥ ३ ॥

Segmented

युधिष्ठिर उवाच दानाद् वा सर्प सत्याद् वा किम् अतो गुरु दृश्यते अहिंसा-प्रिययोः च एव गुरुलाघवम् उच्यताम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दानाद् दान pos=n,g=n,c=5,n=s
वा वा pos=i
सर्प सर्प pos=n,g=m,c=8,n=s
सत्याद् सत्य pos=n,g=n,c=5,n=s
वा वा pos=i
किम् pos=n,g=n,c=1,n=s
अतो अतस् pos=i
गुरु गुरु pos=a,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
अहिंसा अहिंसा pos=n,comp=y
प्रिययोः प्रिय pos=a,g=n,c=6,n=d
pos=i
एव एव pos=i
गुरुलाघवम् गुरुलाघव pos=n,g=n,c=1,n=s
उच्यताम् वच् pos=v,p=3,n=s,l=lot