Original

सर्वज्ञं त्वां कथं मोह आविशत्स्वर्गवासिनम् ।एवमद्भुतकर्माणमिति मे संशयो महान् ॥ २९ ॥

Segmented

सर्वज्ञम् त्वाम् कथम् मोह आविशत् स्वर्ग-वासिनम् एवम् अद्भुत-कर्माणम् इति मे संशयो महान्

Analysis

Word Lemma Parse
सर्वज्ञम् सर्वज्ञ pos=a,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
कथम् कथम् pos=i
मोह मोह pos=n,g=m,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan
स्वर्ग स्वर्ग pos=n,comp=y
वासिनम् वासिन् pos=a,g=m,c=2,n=s
एवम् एवम् pos=i
अद्भुत अद्भुत pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
संशयो संशय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s