Original

युधिष्ठिर उवाच ।अहो बुद्धिमतां श्रेष्ठ शुभा बुद्धिरियं तव ।विदितं वेदितव्यं ते कस्मान्मामनुपृच्छसि ॥ २८ ॥

Segmented

युधिष्ठिर उवाच अहो बुद्धिमताम् श्रेष्ठ शुभा बुद्धिः इयम् तव विदितम् वेदितव्यम् ते कस्मान् माम् अनुपृच्छसि

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहो अहो pos=i
बुद्धिमताम् बुद्धिमत् pos=a,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
शुभा शुभ pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
वेदितव्यम् विद् pos=va,g=n,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=4,n=s
कस्मान् pos=n,g=n,c=5,n=s
माम् मद् pos=n,g=,c=2,n=s
अनुपृच्छसि अनुप्रछ् pos=v,p=2,n=s,l=lat