Original

बुद्धेर्गुणविधिर्नास्ति मनस्तु गुणवद्भवेत् ।बुद्धिरुत्पद्यते कार्ये मनस्तूत्पन्नमेव हि ॥ २६ ॥

Segmented

बुद्धेः गुण-विधिः न अस्ति मनस् तु गुणवद् भवेत् बुद्धिः उत्पद्यते कार्ये मनस् तु उत्पन्नम् एव हि

Analysis

Word Lemma Parse
बुद्धेः बुद्धि pos=n,g=f,c=6,n=s
गुण गुण pos=n,comp=y
विधिः विधि pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मनस् मनस् pos=n,g=n,c=1,n=s
तु तु pos=i
गुणवद् गुणवत् pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
कार्ये कार्य pos=n,g=n,c=7,n=s
मनस् मनस् pos=n,g=n,c=1,n=s
तु तु pos=i
उत्पन्नम् उत्पद् pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
हि हि pos=i