Original

सर्प उवाच ।बुद्धिरात्मानुगा तात उत्पातेन विधीयते ।तदाश्रिता हि संज्ञैषा विधिस्तस्यैषणे भवेत् ॥ २५ ॥

Segmented

सर्प उवाच बुद्धिः आत्म-अनुगा तात उत्पातेन विधीयते तद्-आश्रिता हि संज्ञा एषा विधिस् तस्य एषणे भवेत्

Analysis

Word Lemma Parse
सर्प सर्प pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
आत्म आत्मन् pos=n,comp=y
अनुगा अनुग pos=a,g=f,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
उत्पातेन उत्पात pos=n,g=m,c=3,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
तद् तद् pos=n,comp=y
आश्रिता आश्रि pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
संज्ञा संज्ञा pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
विधिस् विधि pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एषणे एषण pos=n,g=n,c=7,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin