Original

युधिष्ठिर उवाच ।मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम् ।एतदध्यात्मविदुषां परं कार्यं विधीयते ॥ २४ ॥

Segmented

युधिष्ठिर उवाच मनसः च अपि बुद्धेः च ब्रूहि मे लक्षणम् परम् एतद् अध्यात्म-विदुषाम् परम् कार्यम् विधीयते

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मनसः मनस् pos=n,g=n,c=6,n=s
pos=i
अपि अपि pos=i
बुद्धेः बुद्धि pos=n,g=f,c=6,n=s
pos=i
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
लक्षणम् लक्षण pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अध्यात्म अध्यात्म pos=n,comp=y
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
परम् पर pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat