Original

बुद्धेरुत्तरकालं च वेदना दृश्यते बुधैः ।एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः ॥ २३ ॥

Segmented

बुद्धेः उत्तर-कालम् च वेदना दृश्यते बुधैः एष वै राज-शार्दूल विधिः क्षेत्रज्ञ-भावनः

Analysis

Word Lemma Parse
बुद्धेः बुद्धि pos=n,g=f,c=6,n=s
उत्तर उत्तर pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
pos=i
वेदना वेदना pos=n,g=f,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
बुधैः बुध pos=n,g=m,c=3,n=p
एष एतद् pos=n,g=m,c=1,n=s
वै वै pos=i
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
विधिः विधि pos=n,g=m,c=1,n=s
क्षेत्रज्ञ क्षेत्रज्ञ pos=n,comp=y
भावनः भावन pos=a,g=m,c=1,n=s