Original

अत्र चापि नरव्याघ्र मनो जन्तोर्विधीयते ।तस्माद्युगपदस्यात्र ग्रहणं नोपपद्यते ॥ २१ ॥

Segmented

अत्र च अपि नर-व्याघ्र मनो जन्तोः विधीयते तस्माद् युगपद् अस्य अत्र ग्रहणम् न उपपद्यते

Analysis

Word Lemma Parse
अत्र अत्र pos=i
pos=i
अपि अपि pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
मनो मनस् pos=n,g=n,c=1,n=s
जन्तोः जन्तु pos=n,g=m,c=6,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
तस्माद् तद् pos=n,g=n,c=5,n=s
युगपद् युगपद् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अत्र अत्र pos=i
ग्रहणम् ग्रहण pos=n,g=n,c=1,n=s
pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat