Original

मनसा तात पर्येति क्रमशो विषयानिमान् ।विषयायतनस्थेन भूतात्मा क्षेत्रनिःसृतः ॥ २० ॥

Segmented

मनसा तात पर्येति क्रमशो विषयान् इमान् विषय-आयतन-स्थेन भूतात्मा क्षेत्र-निःसृतः

Analysis

Word Lemma Parse
मनसा मनस् pos=n,g=n,c=3,n=s
तात तात pos=n,g=m,c=8,n=s
पर्येति परी pos=v,p=3,n=s,l=lat
क्रमशो क्रमशस् pos=i
विषयान् विषय pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
विषय विषय pos=n,comp=y
आयतन आयतन pos=n,comp=y
स्थेन स्थ pos=a,g=n,c=3,n=s
भूतात्मा भूतात्मन् pos=n,g=m,c=1,n=s
क्षेत्र क्षेत्र pos=n,comp=y
निःसृतः निःसृ pos=va,g=m,c=1,n=s,f=part