Original

सर्प उवाच ।पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत ।अहिंसानिरतः स्वर्गं गच्छेदिति मतिर्मम ॥ २ ॥

Segmented

सर्प उवाच पात्रे दत्त्वा प्रियाणि उक्त्वा सत्यम् उक्त्वा च भारत अहिंसा-निरतः स्वर्गम् गच्छेत् इति मतिः मम

Analysis

Word Lemma Parse
सर्प सर्प pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पात्रे पात्र pos=n,g=n,c=7,n=s
दत्त्वा दा pos=vi
प्रियाणि प्रिय pos=a,g=n,c=2,n=p
उक्त्वा वच् pos=vi
सत्यम् सत्य pos=n,g=n,c=2,n=s
उक्त्वा वच् pos=vi
pos=i
भारत भारत pos=a,g=m,c=8,n=s
अहिंसा अहिंसा pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s