Original

ज्ञानं चैवात्र बुद्धिश्च मनश्च भरतर्षभ ।तस्य भोगाधिकरणे करणानि निबोध मे ॥ १९ ॥

Segmented

ज्ञानम् च एव अत्र बुद्धिः च मनः च भरत-ऋषभ तस्य भोग-अधिकरणे करणानि निबोध मे

Analysis

Word Lemma Parse
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
अत्र अत्र pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
pos=i
मनः मनस् pos=n,g=n,c=1,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भोग भोग pos=n,comp=y
अधिकरणे अधिकरण pos=n,g=n,c=7,n=s
करणानि करण pos=n,g=n,c=2,n=p
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s