Original

सर्प उवाच ।यदात्मद्रव्यमायुष्मन्देहसंश्रयणान्वितम् ।करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविधि ॥ १८ ॥

Segmented

सर्प उवाच यद् आत्म-द्रव्यम् आयुष्मन् देह-संश्रयण-अन्वितम् करण-अधिष्ठितम् भोगान् उपभुङ्क्ते यथाविधि

Analysis

Word Lemma Parse
सर्प सर्प pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
आत्म आत्मन् pos=n,comp=y
द्रव्यम् द्रव्य pos=n,g=n,c=1,n=s
आयुष्मन् आयुष्मत् pos=a,g=m,c=8,n=s
देह देह pos=n,comp=y
संश्रयण संश्रयण pos=n,comp=y
अन्वितम् अन्वित pos=a,g=n,c=1,n=s
करण करण pos=n,comp=y
अधिष्ठितम् अधिष्ठा pos=va,g=n,c=1,n=s,f=part
भोगान् भोग pos=n,g=m,c=2,n=p
उपभुङ्क्ते उपभुज् pos=v,p=3,n=s,l=lat
यथाविधि यथाविधि pos=i