Original

किं न गृह्णासि विषयान्युगपत्त्वं महामते ।एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम ॥ १७ ॥

Segmented

किम् न गृह्णासि विषयान् युगपत् त्वम् महामते एतावद् उच्यताम् च उक्तम् सर्वम् पन्नग-सत्तम

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
pos=i
गृह्णासि ग्रह् pos=v,p=2,n=s,l=lat
विषयान् विषय pos=n,g=m,c=2,n=p
युगपत् युगपद् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
महामते महामति pos=a,g=m,c=8,n=s
एतावद् एतावत् pos=a,g=n,c=2,n=s
उच्यताम् वच् pos=v,p=3,n=s,l=lot
pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
पन्नग पन्नग pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s