Original

युधिष्ठिर उवाच ।शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः ।तस्याधिष्ठानमव्यग्रं ब्रूहि सर्प यथातथम् ॥ १६ ॥

Segmented

युधिष्ठिर उवाच शब्दे स्पर्शे च रूपे च तथा एव रस-गन्धयोः तस्य अधिष्ठानम् अव्यग्रम् ब्रूहि सर्प यथातथम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शब्दे शब्द pos=n,g=m,c=7,n=s
स्पर्शे स्पर्श pos=n,g=m,c=7,n=s
pos=i
रूपे रूप pos=n,g=n,c=7,n=s
pos=i
तथा तथा pos=i
एव एव pos=i
रस रस pos=n,comp=y
गन्धयोः गन्ध pos=n,g=m,c=7,n=d
तस्य तद् pos=n,g=m,c=6,n=s
अधिष्ठानम् अधिष्ठान pos=n,g=n,c=2,n=s
अव्यग्रम् अव्यग्र pos=a,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
सर्प सर्प pos=n,g=m,c=8,n=s
यथातथम् यथातथ pos=a,g=n,c=2,n=s