Original

जातो जातश्च बलवान्भुङ्क्ते चात्मा स देहवान् ।फलार्थस्तात निष्पृक्तः प्रजालक्षणभावनः ॥ १५ ॥

Segmented

जातो जातः च बलवान् भुङ्क्ते च आत्मा स देहवान् फल-अर्थः तात निष्पृक्तः प्रजा-लक्षण-भावनः

Analysis

Word Lemma Parse
जातो जन् pos=va,g=m,c=1,n=s,f=part
जातः जन् pos=va,g=m,c=1,n=s,f=part
pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
देहवान् देहवत् pos=a,g=m,c=1,n=s
फल फल pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
निष्पृक्तः निष्पृच् pos=va,g=m,c=1,n=s,f=part
प्रजा प्रजा pos=n,comp=y
लक्षण लक्षण pos=n,comp=y
भावनः भावन pos=a,g=m,c=1,n=s