Original

सोऽयमेता गतीः सर्वा जन्तुश्चरति कार्यवान् ।नित्ये महति चात्मानमवस्थापयते नृप ॥ १४ ॥

Segmented

सो ऽयम् एता गतीः सर्वा जन्तुः चरति कार्यवान् नित्ये महति च आत्मानम् अवस्थापयते नृप

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
एता एतद् pos=n,g=f,c=2,n=p
गतीः गति pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
जन्तुः जन्तु pos=n,g=m,c=1,n=s
चरति चर् pos=v,p=3,n=s,l=lat
कार्यवान् कार्यवत् pos=a,g=m,c=1,n=s
नित्ये नित्य pos=a,g=m,c=7,n=s
महति महन्त् pos=n,g=m,c=7,n=s
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अवस्थापयते अवस्थापय् pos=v,p=3,n=s,l=lat
नृप नृप pos=n,g=m,c=8,n=s