Original

तिर्यग्योन्यां पृथग्भावो मनुष्यत्वे विधीयते ।गवादिभ्यस्तथाश्वेभ्यो देवत्वमपि दृश्यते ॥ १३ ॥

Segmented

तिर्यग्योन्याम् पृथग्भावो मनुष्य-त्वे विधीयते गो-आदिभ्यः तथा अश्वेभ्यः देव-त्वम् अपि दृश्यते

Analysis

Word Lemma Parse
तिर्यग्योन्याम् तिर्यग्योनि pos=n,g=f,c=7,n=s
पृथग्भावो पृथग्भाव pos=n,g=m,c=1,n=s
मनुष्य मनुष्य pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
गो गो pos=n,comp=y
आदिभ्यः आदि pos=n,g=m,c=5,n=p
तथा तथा pos=i
अश्वेभ्यः अश्व pos=n,g=m,c=5,n=p
देव देव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
अपि अपि pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat