Original

कामक्रोधसमायुक्तो हिंसालोभसमन्वितः ।मनुष्यत्वात्परिभ्रष्टस्तिर्यग्योनौ प्रसूयते ॥ १२ ॥

Segmented

काम-क्रोध-समायुक्तः हिंसा-लोभ-समन्वितः मनुष्य-त्वात् परिभ्रष्टस् तिर्यग्योनौ प्रसूयते

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
समायुक्तः समायुज् pos=va,g=m,c=1,n=s,f=part
हिंसा हिंसा pos=n,comp=y
लोभ लोभ pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
मनुष्य मनुष्य pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
परिभ्रष्टस् परिभ्रंश् pos=va,g=m,c=1,n=s,f=part
तिर्यग्योनौ तिर्यग्योनि pos=n,g=f,c=7,n=s
प्रसूयते प्रसू pos=v,p=3,n=s,l=lat