Original

विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत् ।तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते ॥ ११ ॥

Segmented

विपरीतैः च राज-इन्द्र कारणैः मानुषो भवेत् तिर्यग्योनिस् तथा तात विशेषः च अत्र वक्ष्यते

Analysis

Word Lemma Parse
विपरीतैः विपरीत pos=a,g=n,c=3,n=p
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
कारणैः कारण pos=n,g=n,c=3,n=p
मानुषो मानुष pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तिर्यग्योनिस् तिर्यग्योनि pos=n,g=f,c=1,n=s
तथा तथा pos=i
तात तात pos=n,g=m,c=8,n=s
विशेषः विशेष pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
वक्ष्यते वच् pos=v,p=3,n=s,l=lrt