Original

तत्र वै मानुषाल्लोकाद्दानादिभिरतन्द्रितः ।अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते ॥ १० ॥

Segmented

तत्र वै मानुषात् लोकात् दान-आदिभिः अतन्द्रितः अहिंसा-अर्थ-समायुक्तैः कारणैः स्वर्गम् अश्नुते

Analysis

Word Lemma Parse
तत्र तत्र pos=i
वै वै pos=i
मानुषात् मानुष pos=a,g=m,c=5,n=s
लोकात् लोक pos=n,g=m,c=5,n=s
दान दान pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s
अहिंसा अहिंसा pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
समायुक्तैः समायुज् pos=va,g=n,c=3,n=p,f=part
कारणैः कारण pos=n,g=n,c=3,n=p
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat