Original

युधिष्ठिर उवाच ।भवानेतादृशो लोके वेदवेदाङ्गपारगः ।ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा ॥ १ ॥

Segmented

युधिष्ठिर उवाच भवान् एतादृशो लोके वेद-वेदाङ्ग-पारगः ब्रूहि किम् कुर्वतः कर्म भवेद् गतिः अनुत्तमा

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भवान् भवत् pos=a,g=m,c=1,n=s
एतादृशो एतादृश pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
पारगः पारग pos=a,g=m,c=1,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
कुर्वतः कृ pos=va,g=m,c=6,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
गतिः गति pos=n,g=f,c=1,n=s
अनुत्तमा अनुत्तम pos=a,g=f,c=1,n=s