Original

ऐश्वर्यमदमत्तोऽहमवमन्य ततो द्विजान् ।इमामगस्त्येन दशामानीतः पृथिवीपते ॥ ९ ॥

Segmented

ऐश्वर्य-मद-मत्तः ऽहम् अवमन्य ततो द्विजान् इमाम् अगस्त्येन दशाम् आनीतः पृथिवीपते

Analysis

Word Lemma Parse
ऐश्वर्य ऐश्वर्य pos=n,comp=y
मद मद pos=n,comp=y
मत्तः मद् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
अवमन्य अवमन् pos=vi
ततो ततस् pos=i
द्विजान् द्विज pos=n,g=m,c=2,n=p
इमाम् इदम् pos=n,g=f,c=2,n=s
अगस्त्येन अगस्त्य pos=n,g=m,c=3,n=s
दशाम् दशा pos=n,g=f,c=2,n=s
आनीतः आनी pos=va,g=m,c=1,n=s,f=part
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s