Original

तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा ।सहस्रं हि द्विजातीनामुवाह शिबिकां मम ॥ ८ ॥

Segmented

तद् ऐश्वर्यम् समासाद्य दर्पो माम् अगमत् तदा सहस्रम् हि द्विजातीनाम् उवाह शिबिकाम् मम

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
दर्पो दर्प pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
तदा तदा pos=i
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
हि हि pos=i
द्विजातीनाम् द्विजाति pos=n,g=m,c=6,n=p
उवाह वह् pos=v,p=3,n=s,l=lit
शिबिकाम् शिबिका pos=n,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s