Original

क्रतुभिस्तपसा चैव स्वाध्यायेन दमेन च ।त्रैलोक्यैश्वर्यमव्यग्रं प्राप्तो विक्रमणेन च ॥ ७ ॥

Segmented

क्रतुभिस् तपसा च एव स्वाध्यायेन दमेन च त्रैलोक्य-ऐश्वर्यम् अव्यग्रम् प्राप्तो विक्रमणेन च

Analysis

Word Lemma Parse
क्रतुभिस् क्रतु pos=n,g=m,c=3,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
स्वाध्यायेन स्वाध्याय pos=n,g=m,c=3,n=s
दमेन दम pos=n,g=m,c=3,n=s
pos=i
त्रैलोक्य त्रैलोक्य pos=n,comp=y
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
अव्यग्रम् अव्यग्र pos=a,g=n,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
विक्रमणेन विक्रमण pos=n,g=n,c=3,n=s
pos=i